A 409-6 Jyotiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 409/6
Title: Jyotiṣaratnamālā
Dimensions: 24.2 x 10.8 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3235
Remarks:


Reel No. A 409-6 Inventory No. 25126

Title Jyotiṣaratnamālā

Author Śrīpatibhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 10.8 cm

Folios 57

Lines per Folio 7

Foliation figures in lower rihgt-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/3235

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

prabhavaviratimadhyajñānavaṃdhyā nitāṃtaṃ

viditaparamatatvā yatra te yo(2)gino pi

tam aham iha nimittaṃ viśvajanmātyayānām

anumitam abhivaṃde bhagrahaiḥ kālam īśaṃ

(3) vilokya gargādimunipraṇītaṃ

varāhalallāhādikṛtaṃ ca śāstraṃ

daivajñakaṃṭhābharaṇārtham e(4)ṣā

viracyate jyotiṣaratnamālā (fol. 1v1–4)

End

iti lalittavṛttāṃ (!) nirmalāṃ ralamālā⟨ṃ⟩m

udahara(6)d adhikārthān sadguṇāṃ ratnakośāt

nijagurupadabhaktaḥ śrīpatiḥ strāśtradīrghāṃ

caturaga(7)ṇakakaṃṭhe rājatām ujjvalaśrī (!)15

bhrātaradyatanavipranirmitaṃ

śāstram etad iti mā (1) vṛthā tyaja

āgamo yam ṛṣibhāṣito rthato

nāparaṃ kimapi kīrttitaṃ mayā 16 (fol. 57r5–7,57v1)

Colophon

i(2)ti śrī śrīpativiracitāyāṃ jyotiṣaratnamālāyāṃ sūrasthāpanaprakaraṇaṃ viṃśatimaṃ (3) || || ||

suvṛttayā śrīpatibaddhayānayā

kaṇṭhasthayā jyautiṣaratnamālā

(4) alakṣaṇopyarthaparicyutopyalaṃ

sabhāsu bhūmnāṃ gaṇako virājate || || ❁ || ❁ | (fol. 57v1–4)

Microfilm Details

Reel No. A 409/6

Date of Filming 26-07-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of ofls. 44v–45r

Catalogued by MS

Date 23-07-2007

Bibliography