A 409-6 Jyotiṣaratnamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 409/6
Title: Jyotiṣaratnamālā
Dimensions: 24.2 x 10.8 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3235
Remarks:
Reel No. A 409-6 Inventory No. 25126
Title Jyotiṣaratnamālā
Author Śrīpatibhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.2 x 10.8 cm
Folios 57
Lines per Folio 7
Foliation figures in lower rihgt-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/3235
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
prabhavaviratimadhyajñānavaṃdhyā nitāṃtaṃ
viditaparamatatvā yatra te yo(2)gino pi
tam aham iha nimittaṃ viśvajanmātyayānām
anumitam abhivaṃde bhagrahaiḥ kālam īśaṃ
(3) vilokya gargādimunipraṇītaṃ
varāhalallāhādikṛtaṃ ca śāstraṃ
daivajñakaṃṭhābharaṇārtham e(4)ṣā
viracyate jyotiṣaratnamālā (fol. 1v1–4)
End
iti lalittavṛttāṃ (!) nirmalāṃ ralamālā⟨ṃ⟩m
udahara(6)d adhikārthān sadguṇāṃ ratnakośāt
nijagurupadabhaktaḥ śrīpatiḥ strāśtradīrghāṃ
caturaga(7)ṇakakaṃṭhe rājatām ujjvalaśrī (!)15
bhrātaradyatanavipranirmitaṃ
śāstram etad iti mā (1) vṛthā tyaja
āgamo yam ṛṣibhāṣito rthato
nāparaṃ kimapi kīrttitaṃ mayā 16 (fol. 57r5–7,57v1)
Colophon
i(2)ti śrī śrīpativiracitāyāṃ jyotiṣaratnamālāyāṃ sūrasthāpanaprakaraṇaṃ viṃśatimaṃ (3) || || ||
suvṛttayā śrīpatibaddhayānayā
kaṇṭhasthayā jyautiṣaratnamālā
(4) alakṣaṇopyarthaparicyutopyalaṃ
sabhāsu bhūmnāṃ gaṇako virājate || || ❁ || ❁ | (fol. 57v1–4)
Microfilm Details
Reel No. A 409/6
Date of Filming 26-07-1972
Exposures 61
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of ofls. 44v–45r
Catalogued by MS
Date 23-07-2007
Bibliography